Jaya_Upadhyaya
Jaya_Upadhyaya

@Jayalko1

5 تغريدة 11 قراءة Jun 17, 2022
ट्विटर सुप्रभात🙏🏻
EIGHT POWERFUL DEVI MANTRAS
1. जटा जूट समायुक्तमर्धेंन्दु कृत लक्षणाम
लोचनत्रय संयुक्तां पद्मेन्दुसद्यशाननाम
To focus and maintain concentration
2. सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते
For wisdom, strength, prosperity
3. या देवी सर्वभुतेषु क्षान्तिरूपेण संस्थिता
या देवी सर्वभुतेषु शक्तिरूपेण संस्थिता..
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
Ends negative thoughts
4. शान्तिकर्मणि सर्वत्र तथा दु:स्वप्नदर्शने
ग्रहपीडासु चोग्रासु माहात्म्यं श्रृणुयान्मम
To get rid of nightmares/bad omens
5. रिपव: संक्षयम् यान्ति कल्याणम चोपपद्यते
नन्दते च कुलम पुंसाम माहात्म्यम मम श्रृणुयान्मम
For balance, prosperity and peace
6. सर्वाबाधाविनिर्मुक्तो धन धान्य सुतान्वित
मनुष्यो मत्प्रसादेन भविष्यती न संशय
Protection against miseries and to get a child
7. बालग्रहभिभूतानां बालानां शांतिकारकं
सङ्घातभेदे च नृणाम मैत्रीकरणमुतमम
For protection, ending negative energy and fear of dark that troubles a child
8. सर्वाबाधाविनिर्मुक्तो धन धान्य सुतान्वित:
मनुष्यो मत्प्रसादेन भविष्यती न संशय:
To overcome setbacks and get success

جاري تحميل الاقتراحات...